लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसम्भवम्

 

प्रथमः सर्गः


अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥१॥

यं सर्वशैलाः परिकल्प्य वत्से मेरौ स्थिते दोग्धरि दोहदक्षे।
भास्वन्ति रत्नानि महौषधीश्च पृथुपदिष्टां दुदुहुर्धरित्रीम्॥२॥

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते निमञ्जतीन्दोः किरणेष्विवाङ्कः॥३॥

यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभति।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम्॥४॥

आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य।
उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥५॥

पदं तुषारसूतिधौतरक्तं यस्मिन्नदष्ट्वापि हतद्विपानाम्।
विदन्ति मार्ग नखरन्ध्रमुक्तैर्मुक्ताफलः केसरिणां किराताः॥६॥

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्॥७॥

यः पूरयन कीचकरन्ध्रभागान् दरीमुखोत्थेन समोरणेन।
उद्गास्यतामिच्छति किन्नराणां* तानप्रदायित्वमिवोपगन्तुम्॥८॥
* स्थान-पा०।

कपोलकण्डूः करिभिविनेतुं विघट्टितनां सरलद्माणाम्।
यत्र सुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥९॥

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो. रजन्यामतैलपूराः सुरतप्रदीपाः॥१०॥

Next...

प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book