| भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
 | 
			 | |||||||
 उद्वेजयत्यङ्गुलिपाणिभागान् मार्गे शिलीभूतहिमेऽपि यत्र। 
 न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्द गतिमश्वमुख्यः॥११॥ 
 
 दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्। 
 क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव॥१२॥
 
 लाङ्गूलविक्षेपविसपिशोभेरितस्ततश्चन्द्रमरीचिगौरैः। 
 यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः॥१३॥ 
 
 यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किपुरुषाङ्गनानाम्। 
 दरीगृहद्वारविलम्विविम्वास्तिरस्करिण्यो जलदा भवन्ति॥१४॥ 
 
 भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः। 
 यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिवहः॥१५॥ 
 
 सप्तषहस्तावचितावशेषाण्यधो विवस्वान् परिवर्तमानः। 
 पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः॥१६॥ 
 
 यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च।
 प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमेन्वतिष्ठत्॥१७॥ 
 
 स मानसीं मेरुसख: पितृणां कन्या कुलस्य स्थितये स्थितिज्ञः। 
 मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे॥१८॥ 
 
 कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्ग। 
 मनोरम यौवनमुद्वहन्त्या गर्भोऽभवद् भूधरराजपत्न्याः॥१९॥ 
 
 असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिवद्धसख्यम्। 
 क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाशं कुलिशक्षतानाम्॥२०॥ 
 			
| 
 | |||||
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः

 i
 
i                 





 
 
		 

 
			 
